BHAIRAV KAVACH - AN OVERVIEW

bhairav kavach - An Overview

bhairav kavach - An Overview

Blog Article



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।



अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

पूर्वस्यामसिताङ्गो मां click here दिशि रक्षतु सर्वदा ॥ ५॥

सततं पठ्यते यत्र तत्र भैरवसंस्थितिः ।

Bhairava is named Bhairavar or Vairavar in Tamil, wherever he is commonly offered as being a Grama devata or village guardian who safeguards the devotee in 8 directions (ettu tikku).



ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

Report this page